अर्णवज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्णवजः, पुं क्ली, (अर्णवात् जायते, अर्णव + जन + ड, उपपदसमासः ।) समुद्रफेनः । इति रत्नमाला ॥ (समुद्रफेनशब्देऽस्य विवरणं ज्ञेयं ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्णवज¦ mfn. (-जः-जा-जं) Sea-born, marine. mn. (-जः-जं) Cuttle fish. E. अर्णव, and ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्णवज/ अर्णव--ज m. " sea-born " , cuttlefish L.

"https://sa.wiktionary.org/w/index.php?title=अर्णवज&oldid=488585" इत्यस्माद् प्रतिप्राप्तम्