अर्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्ति स्त्री।

धनुष्कोटिः

समानार्थक:अर्ति

3।3।68।1।1

आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः। प्रचारस्यन्दयो रीतिर्डिम्बप्रवासयोः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

अर्ति स्त्री।

दुःखम्

समानार्थक:पीडा,बाधा,व्यथा,दुःख,आमनस्य,प्रसूतिज,कष्ट,कृच्छ्र,आभील,भेद्यगामिन्,व्यलीक,अघ,प्रगाढ,अर्ति,अत्यय,आस्तु,बत,अहह

3।3।68।1।1

आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः। प्रचारस्यन्दयो रीतिर्डिम्बप्रवासयोः॥

 : तीव्रदुःखम्, यातना

पदार्थ-विभागः : , गुणः, मानसिकभावः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्तिः [artiḥ], f. [अर्द्-क्तिन्]

Pain, sorrow, grief; पुत्रस्ते$र्ति परामगात् Mb.7.15.2. शिरो$र्तिः head-ache. नान्नं वाञ्छति नो निद्रामुपेत्यर्तिनिपीडितः Suś.

The end of a bow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्ति f. = आर्ति, pain Sus3r. Katha1s.

अर्ति f. = अर्त्नी, the end of a bow L.

"https://sa.wiktionary.org/w/index.php?title=अर्ति&oldid=488596" इत्यस्माद् प्रतिप्राप्तम्