अर्थघ्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थघ्न¦ त्रि॰ अर्थं हन्ति ताच्छील्यादौ ट स्त्रियां ङीप्। अर्थनाशके
“व्याधिता वाऽधिवेत्तव्या हिंस्रार्यघ्नी चसर्वदा” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थघ्न¦ mfn. (-घ्नः-घ्नी-घ्नं) Wasteful, extravagant. E. अर्थ, and घ्न who or what destroys.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थघ्न/ अर्थ--घ्न mfn. destroying wealth , wasteful , extravagant Mn. ix , 80 and Ya1jn5. i , 73

अर्थघ्न/ अर्थ--घ्न mfn. destroying advantage , causing loss , or damage Va1tsy.

"https://sa.wiktionary.org/w/index.php?title=अर्थघ्न&oldid=208400" इत्यस्माद् प्रतिप्राप्तम्