अर्थतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थतस्¦ ind. According to the sense. E. तसि added to अर्थ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थतस्/ अर्थ--तस् ind. towards a particular object , Sa1n3khyak. Mcar.

अर्थतस्/ अर्थ--तस् ind. ( ifc. )for the sake of. Pan5cat.

अर्थतस्/ अर्थ--तस् ind. in fact , really , truly R. etc.

अर्थतस्/ अर्थ--तस् ind. for the profit of

अर्थतस्/ अर्थ--तस् ind. with respect to the sense VarBr2S. (opposed to ग्रन्थ-तस्and सूत्र-तस्Jain. )

"https://sa.wiktionary.org/w/index.php?title=अर्थतस्&oldid=208413" इत्यस्माद् प्रतिप्राप्तम्