अर्थना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थना, स्त्री, (अर्थ + युच् ।) याच्ञा । भिक्षा । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थना स्त्री।

याचनम्

समानार्थक:याञ्चा,अभिशस्ति,याचना,अर्थना,याञ्चा,भिक्षा,अर्थना,अर्दना,प्रणय,भिक्षा

2।7।32।2।6

पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा। सनिस्त्वध्येषणा याच्ञाभिशस्तिर्याचनार्थना॥

वृत्तिवान् : याचकः

वैशिष्ट्य : याचकः

पदार्थ-विभागः : , क्रिया

अर्थना स्त्री।

याचनम्

समानार्थक:याञ्चा,अभिशस्ति,याचना,अर्थना,याञ्चा,भिक्षा,अर्थना,अर्दना,प्रणय,भिक्षा

3।2।6।2।5

आक्रोशनमभीषङ्गः संवेदो वेदना न ना। सम्मूर्च्छनमभिव्याप्तिर्याञ्चा भिक्षार्थनार्दना॥

वृत्तिवान् : याचकः

वैशिष्ट्य : याचकः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थना¦ स्त्री अर्थ--युच्। याचने।
“अभ्यर्थना भङ्गभयेन साधुः” कु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थना¦ f. (-ना) Begging, asking. E. अर्थ to ask, and युच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थना [arthanā], Request, entreaty, suit, petition; अर्थना मयि भवद्भिरिवास्यै कर्तुमर्हति मया$पि भवत्सु N.5.112. ब्राह्मणो$नर्थना- धृतिः Mb.13.6.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थना f. request , entreaty Katha1s. Naish.

"https://sa.wiktionary.org/w/index.php?title=अर्थना&oldid=488618" इत्यस्माद् प्रतिप्राप्तम्