अर्थपति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थपतिः, पुं, (अर्थानां पतिः, षष्ठीतत्पुरुषः ।) कुवेरः । राजा । इति मेदिनी ॥ (“अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः” । “स नैषधस्यार्थपतेः सुतायाम्” । इति रघुवंशे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थपति¦ पु॰ अर्थानां पतिः

६ त॰।

१ नृपे,।
“अर्थ्या-मर्थपतिर्व्वाचम्” सनैषधस्यार्थपतेः सुतायाम्”
“किञ्चि-द्विहस्यार्थपतिर्बभाषे”।
“बलनिसूदनमर्थपतिञ्च तम्” इतिच रघुः।

२ कुवेरे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थपति¦ m. (-तिः)
1. KUVERA, the Hindu PLUTUS.
2. A king. E. अर्थ wealth, and पति lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थपति/ अर्थ--पति m. " lord of wealth " , a rich man VarBr2S. etc.

अर्थपति/ अर्थ--पति m. a king Ragh. etc.

अर्थपति/ अर्थ--पति m. N. of कुबेरL.

अर्थपति/ अर्थ--पति m. of the grandfather of the poet बाणKa1d. (See. आर्थ-पत्य.)

"https://sa.wiktionary.org/w/index.php?title=अर्थपति&oldid=488619" इत्यस्माद् प्रतिप्राप्तम्