अर्थम्

विकिशब्दकोशः तः


सम्स्कृतम्[सम्पाद्यताम्]

अव्ययम्[सम्पाद्यताम्]

कृते, उदा- विद्यार्थम्अन्यकार्यार्थम्- विद्यायै, विद्याकृते

  • मलयाळम्-
  1. വേണ്ടി, ഉദ്ദേശിച്ച്. ഉദാ: ധർമാർഥം, അന്യകാര്യാർഥം.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थम् acc. ind. See. s.v. अर्थ.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ARTHAM : From the forehead of Mahāviṣṇu a golden lotus grew up from which Śrī Devī was born. Dharm- ārthas (Dharma=righteousness and artha=wealth) also were born from Śrī. “From the forehead of Viṣṇu, sprung up a golden lotus and His wise spouse Śrī arose there from and oh, Pāṇḍava, righteousness and wealth came into being from Śrī”. (Bhāṣābhārata, Śānti Parva, Chapter 59, Stanzas 130 & 131).


_______________________________
*6th word in left half of page 55 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अर्थम्&oldid=425520" इत्यस्माद् प्रतिप्राप्तम्