अर्थविज्ञान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थविज्ञानम्, क्ली, (अर्थस्य विज्ञानं, षष्ठीतत्पुरुषः ।) शुश्रूषाद्यष्टधीगुणान्तर्गतगुणविशेषः । शब्दार्थ- ज्ञानं । इति हेमचन्द्रः ॥ (“शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहोऽपहोऽर्थविज्ञानं तत्वज्ञानञ्च धीगुणाः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थविज्ञान¦ न॰

६ त॰ शुश्रूषाद्यष्टविधायुक्तधीगुणान्तर्गतेगुणभेदे हे॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थविज्ञान¦ n. (-नं) One of the six exercises of the understanding, the comprehension of meanings. E. अर्थ meaning, import, and विज्ञान knowledge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थविज्ञान/ अर्थ--विज्ञान n. comprehension of meaning (one of the six or eight exercises of the understanding) L.

"https://sa.wiktionary.org/w/index.php?title=अर्थविज्ञान&oldid=488630" इत्यस्माद् प्रतिप्राप्तम्