अर्थसिद्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थसिद्धि¦ स्त्री अर्थतः योग्यान्वयवशात् सिद्धिः।

१ अपदार्थस्य तात्पर्य्यविधया सिद्धौ।

६ त॰।

२ धनसिद्ध्वौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थसिद्धि¦ f. (-द्धिः) Success. E. अर्थ, and सिद्धि accomplishment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थसिद्धि/ अर्थ--सिद्धि f. acquisition of wealth Car.

अर्थसिद्धि/ अर्थ--सिद्धि f. success Ragh. ii 21

अर्थसिद्धि/ अर्थ--सिद्धि f. N. of a particular magical faculty

अर्थसिद्धि/ अर्थ--सिद्धि m. N. of a son of पुष्यHariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of साध्य गण। भा. VI. 6. 7.

"https://sa.wiktionary.org/w/index.php?title=अर्थसिद्धि&oldid=488637" इत्यस्माद् प्रतिप्राप्तम्