अर्थहीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थहीन¦ त्रि॰ अर्थेन धनेन हीनः।

१ धनहीने दरिद्रे।

२ वाच्यार्थहीने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थहीन¦ mfn. (-नः-ना-नं)
1. Poor.
2. Failing, disappointed.
3. Unmean- ing, nonsensical. E. अर्थ and हीन wanting. So अर्थशून्य mfn. (-न्यः-न्या-न्यं) E. अर्थ, and शून्य empty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थहीन/ अर्थ--हीन mfn. " deprived " of sense , unmeaning , nonsensical

अर्थहीन/ अर्थ--हीन mfn. deprived of wealth , poor L.

"https://sa.wiktionary.org/w/index.php?title=अर्थहीन&oldid=488639" इत्यस्माद् प्रतिप्राप्तम्