अर्थात्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थात् [arthāt], ind. (abl. of अर्थ)

As a matter of course, of course, in fact; मूषिकेण दण्डो भक्षित इत्यनेन तत्सहचरितमपूप- भक्षणमर्थादायातं भवति S. D.1.

According to the circumstances or state of the case; as a matter of fact.

That is to say, namely. -कृतम् Performed through the force of implication or as a matter of course; न चार्थात्कृतं चोदकः प्रापयति ŚB on MS.5.2.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थात् ind. abl. according to the state of the case , according to the circumstance , as a matter of fact

अर्थात् ind. according to the sense , that is to say Sa1h. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थात् न
बुझाता हुआ, ‘उल्मुकेन अभितप्य--- उल्मुकम् अवसृज्य दर्भैस्त्वचं ग्राहयति अनपोहन् ---ज्वालाम्’, वारा.श्रौ. सू. 1.3.1.26. ०पोह्य ल्यप्, दूर न ले जाकार ‘अनपोह्य -----आहुतिं जुहोति’ मै.सं. 37.1०.

"https://sa.wiktionary.org/w/index.php?title=अर्थात्&oldid=488641" इत्यस्माद् प्रतिप्राप्तम्