अर्थान्तर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थान्तर¦ न॰ अन्योऽर्थः अर्थान्तरं मयूर॰ त॰।

१ अन्यार्थे,
“बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरमिति” सांख्यम्। न्याय-मते उद्देश्यसिद्ध्यर्थं प्रयुक्ते शब्दसामर्य्यादनुद्देश्यसिद्ध्य-नुकूले

२ वाक्ये। तस्य प्रतिवादिनोद्भावने वादिनिग्रहः।
“प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्या-सोहेत्वन्तरमर्थात्वरं फलमित्यादि” गौ॰ सूत्रेण निग्रह-स्थानान्यक्त्वा
“प्रकृतादर्थादसम्बन्धार्थोऽर्थान्तरमिति” लक्षितम्। प्रकृतात् प्रकृतोपयुक्तात् ल्यल्लोपे पञ्चमी तेनप्रकृतोपयुक्तमर्थमुपेक्ष्यासम्बन्धार्थाभिधानमर्थान्तरं प्रकृता-नाकाङ्क्षिताभिधानमिति फलितार्थः यथा शब्दोऽनित्यःकृतकत्वात् इत्युक्त्वा शब्दोगुणः स चाकाशस्येत्याद्युक्तिः” न्या॰ वृत्तिः। शब्दस्यानित्यत्वसाधने प्रवृत्तेतस्य गुणत्वस्याकाश-वृत्तित्वस्यचसाधने प्रकृतोपयोगित्वं नास्तीति तस्य तथात्वम्। विवरणं निग्रहस्थानशब्दे। अर्थशब्दस्य कारणपरत्वे

३ कारणान्तरे
“अर्थोऽयमर्थान्तरलभ्य एव” कुमा॰
“अर्था-न्तरेण कारणान्तरेण लभ्य” इति मल्लि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थान्तर¦ n. (-रं)
1. Difference of meaning or purport.
2. Another or second sense.
3. Opposite or antithetical meaning. E. अर्थ, and अन्तर difference.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थान्तर/ अर्था n. another matter , a different or new circumstance , a similar case (often with न्य्-2. अस्, to introduce some other matter as an illustration See. अर्था-न्तर-न्यासbelow)

अर्थान्तर/ अर्था n. a different meaning Nya1yad.

अर्थान्तर/ अर्था n. opposite or antithetical meaning , difference of meaning or purport L.

"https://sa.wiktionary.org/w/index.php?title=अर्थान्तर&oldid=488642" इत्यस्माद् प्रतिप्राप्तम्