अर्थिता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थिता¦ f. (-ता) Asking, begging. Also n. (-त्वं) E. तल् or त्व added to अर्थिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थिता [arthitā] त्वम् [tvam], त्वम् 1 State or condition of a supplicant, begging, request; न व्यहन्यत कदाचिदर्थिता R.11.2; M.3; K.141,; तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतो$हम् Me.6; Mv. 2.9.

Wish, desire; Bhāg.4.3.8. यद्यर्थिता R. 14.42; अनर्थित्वान्मनुष्याणाम् Pt.1.142. Ki.13.69.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थिता/ अर्थि--ता f. the condition of a suppliant Ka1d.

अर्थिता/ अर्थि--ता f. wish , desire for( instr. Mn. ix , 203 ), asking , request MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=अर्थिता&oldid=208548" इत्यस्माद् प्रतिप्राप्तम्