अर्थिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थी, [न्] त्रि, याचकः । सहायः । सेवकः । विवादी । इति विश्वः ॥ धनी । अर्थो विद्यते- ऽस्येति इन् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थिन् पुं।

सेवकः

समानार्थक:सेवक,अर्थिन्,अनुजीविन्

2।8।9।1।4

शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः। विषयानन्तरो राजा शत्रुर्मित्रमतः परम्.।

स्वामी : राजा

सम्बन्धि1 : राजा

वैशिष्ट्यवत् : सेवा

वृत्ति : सेवा

 : द्वारपालकः, राज्ञः_रक्षिगणम्, अन्तःपुरचारिणनपुंसकाः, चारपुरुषः, ज्यौतिषिकः, लेखकः, प्रातर्जागरणकारिः, घण्टिकावादयः, वंशपरम्पराशंसकाः, राजादिस्तुतिपाठकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अर्थिन् वि।

याचकः

समानार्थक:वनीयक,याचनक,मार्गण,याचक,अर्थिन्

3।1।49।2।5

निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः। वनीयको याचनको मार्गणो याचकार्थिनौ॥

वैशिष्ट्यवत् : याचनम्

वृत्ति : याचनम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थिन्¦ त्रि॰ अर्थ + अस्त्यर्थे इनि।

१ याचके,

२ सेवके, अस-न्निहितधने

३ धनस्वामिनि।
“नैक्षतार्थिनमवज्ञया मुहुः”
“शात्रवादिव पराङ्मुखोऽर्थिन” इति च माघः
“यथा-कामार्च्चितार्थिनाम्”
“ततः समानीय स मानितार्थी” इति च रघुः।

४ कार्य्यार्थिनि
“ततोऽर्थी लेखयेत् सद्यःप्रतिज्ञातार्थसाधनम्” या॰ स्मृ॰।
“स धर्म्मस्थसखः शश्वद्अर्थिप्रत्यर्थिनां स्वयम्” रघुः स्त्रियां ङीप्।
“कान्तार्थिनीतु या याति” इत्यमरः सन्निहितधने तु अर्थवानित्येव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थिन्¦ mfn. (-र्थी-र्थिनी-र्थि)
1. One who asks or begs for any thing.
2. One who seeks to effect or gain a purpose or object. m. (-र्थी)
1. A servant.
2. A follower, a companion or partizan.
3. A plaintiff, a prosecutor.
4. A beggar, a petitioner. E. अर्थ asking, &c. इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थिन् [arthin], a. [अर्थ्-इनि]

Seeking to gain or obtain, wishing for, desirous of, with instr. or in comp. अर्थिनश्च राजानो हिरण्येन भवन्ति । MBh. on P.I.1.1. etc. तुषैरर्थिनः Dk.132; कोषदण्डाभ्याम्˚ Mu.5; को वधेन ममार्थी स्यात् Mb., Ve.6.25; अर्थार्थी Pt.1.4, अर्थार्थी जीवलोको$यम् Pt.1.9.

Entreating or begging anyone (with gen.); सर्वत्र मण्डूकवधः क्रियतामिति यो मया$र्यी Mb.3.192.24. अर्थी वररुचिर्मे$स्तु Ks.

Possessed of desires; अनर्थी प्रार्थ- नावहः R.1.18. m.

One who asks, begs or solicits; a beggar, suppliant, suitor; यथाकामार्चितार्थिनाम् R.1.6; 2.64;4.31;9.27; को$र्थी गतो गौरवम् Pt.1.146; One who asks for a girl in marriage, a wooer; Y.1.6; कन्या- रत्नमयोनिजन्म भवतामास्ते वयं चार्थिनः Mv.1.3.

(In law) A plaintiff, complainant, prosecutor; स धर्मस्थसखः शश्वदर्थि- प्रत्यर्थिनां स्वयम् । ददर्श संशयच्छेद्यान् व्यवहारानतन्द्रितः R.17.39; अर्थी कार्यं निवेदयेत् Śukra.4.575; सभान्तः साक्षिणः प्राप्तानर्थि- प्रत्यर्थिसन्निधौ Ms.8.79.

A servant, follower.

A master or lord. -Comp. -भावः state of a suppliant, begging, request; कं याचे यत्र तत्र ध्रुवमनवसरग्रस्त एवार्थिभावः Māl.9.3. -सात् adv. at the disposal of beggars; विभज्य मेरुर्न यदर्थिसात्कृतः N.1.16. cf. अर्थी तु याचको विद्यात् यस्यार्थः स च अर्थवान्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थिन् mfn. active , industrious RV.

अर्थिन् mfn. (cf अर्थे-त्above )

अर्थिन् mfn. one who wants or desires anything( instr. or in comp. ; See. पुत्रा-र्थिन्, बला-र्थिन्)

अर्थिन् mfn. supplicating or entreating any one( gen. )

अर्थिन् mfn. longing for , libidinous R. i , 48 , 18

अर्थिन् m. one who asks for a girl in marriage , a wooer Ya1jn5. i , 60 Katha1s.

अर्थिन् m. a beggar , petitioner , suitor Mn. xi , 1 , etc.

अर्थिन् m. one who supplicates with prayers VarBr2S.

अर्थिन् m. a plaintiff , prosecutor Mn. viii , 62 and 79 Ya1jn5. ii , 6

अर्थिन् m. a servant L.

अर्थिन् m. a follower , companion L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थिन् वि.
(वह व्यक्ति) जो किसी वस्तु की इच्छा अथवा कामना करता है (येन च अर्थी), भा.श्रौ.सू. 1.7.2; जो प्रक्रियाओं से गुजर सकता है, भा.श्रौ.सू. 7.6.6; (वह जिस चीज को चाहे, काशिकर)।

"https://sa.wiktionary.org/w/index.php?title=अर्थिन्&oldid=476831" इत्यस्माद् प्रतिप्राप्तम्