अर्थी

विकिशब्दकोशः तः

अर्थी

संस्कृतभाषा[सम्पाद्यताम्]

  • प्रार्थकः, याचकः, प्रत्याशी, पदान्वेषी, अभियोक्ता।

अर्थः[सम्पाद्यताम्]

  • अर्थी नाम प्रार्थकः।

आङ्ग्लभाषा[सम्पाद्यताम्]

  • अर्थी - Candidate.

अनुवादाः[सम्पाद्यताम्]

  • कन्नड - ಹುರಿಯಾಳು, ಉಮೇದುವಾರ.
  • तेलुगु - అపేక్షించేవాడు, వుమేదువారు.
  • हिन्दी - अभ्यर्थी, उम्मीदवार, प्रत्याशी, प्रवेशार्थी.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थी, [न्] त्रि, याचकः । सहायः । सेवकः । विवादी । इति विश्वः ॥ धनी । अर्थो विद्यते- ऽस्येति इन् ॥

"https://sa.wiktionary.org/w/index.php?title=अर्थी&oldid=488649" इत्यस्माद् प्रतिप्राप्तम्