अर्थ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थ् [arth], 1 A. अर्थयते, epic अर्थते; अर्थयांचके, अर्थयिष्यते, आतर्थत, अर्थयितुम्, अर्थित]

To request, beg, supplicate, ask, entreat, solicit (with two acc.); त्वामिममर्थमर्थयते Dk.71; तमभिक्रम्य सर्वे$द्य वयं चार्थामहे वसु Mb.; प्रहस्तमर्थयांचक्रे योद्धुम् Bk.14.88.

To strive to obtain, desire, wish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थ् cl.10 A1. अर्थयते(2. du. अर्थयासेRV. x , 106 , 7 ; Subj. 2. sg. अर्थयासेRV. i , 82 , s ); rarely cl.1 A1. (1. pl. अर्थामहेMBh. iii , 8613 )to strive to obtain , desire , wish , request , ask for( acc. ; rarely Inf. [ Bhat2t2. योद्धुम्]); to supplicate or entreat any one( acc. , rarely abl. [ Katha1s. ]); to point out the sense of. comment upon Comm. on Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=अर्थ्&oldid=208570" इत्यस्माद् प्रतिप्राप्तम्