अर्थ:

विकिशब्दकोशः तः

निर्वचनम्-1- अर्ते: ।ऋ गतौ। एनं प्रति सर्वे गच्छन्ति अत: अर्थ:।- यास्क: १.६
निर्वचनम्-2- ऋ--- अरणम्।- यास्क: १.६
अरणे स्थ:।
अरणे थ:।
अर् थ: ऋ गतौ इत्यस्माद् अरणम्।गमनम् इत्यर्थ:।मनुष्यस्य अरणे गमने सति अपि तिष्ठति इत्यर्थ:।

"https://sa.wiktionary.org/w/index.php?title=अर्थ:&oldid=29836" इत्यस्माद् प्रतिप्राप्तम्