अर्दन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्दनम्, क्ली, (अर्द + ल्युट् ।) याचनं । पीडनं । हननं । गमनं । अर्दधातोर्भावेऽनट्प्रत्ययः ॥ (“सृजस्वेति तदोवाच बलं परबलार्द्दनम्” । इति रामायणे ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्दन [ardana], a.

Distressing, afflicting, tormenting; पुर˚, बल˚.

Moving restlessly, being agitated. -नः N. of Śiva; Mbh.13. -नम् [भावे-ल्युट्] Distressing, afflicting; pain, trouble, anxiety, disturbance, excitement, agitation, restlessness.

नम्, ना Going, moving.

Asking, begging.

Killing, hurting, giving pain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्दन mfn. moving restlessly Nir. vi , 3

अर्दन mfn. ifc. ( जना-र्दन)disturbing , distressing , tormenting R. BhP. etc.

अर्दन mfn. annihilating , destroying BhP. (See. महीषा-र्दन)

अर्दन m. a N. of शिवMBh. xiii , 1147

अर्दन n. pain , trouble , excitement Sus3r.

"https://sa.wiktionary.org/w/index.php?title=अर्दन&oldid=488652" इत्यस्माद् प्रतिप्राप्तम्