अर्धक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्धक [ardhaka], a. Half; see अर्ध.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्धक mfn. forming a half. Bhpr.

अर्धक n. the half. Hcat.

अर्धक n. N. of a wrong pronunciation of the vowels Pat.

अर्धक m. water-snake L.

"https://sa.wiktionary.org/w/index.php?title=अर्धक&oldid=208671" इत्यस्माद् प्रतिप्राप्तम्