अर्धरात्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्धरात्र पुं।

रात्रिमध्यः

समानार्थक:अर्धरात्र,निशीथ

1।4।6।2।1

गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम्. अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ॥

पदार्थ-विभागः : , द्रव्यम्, कालः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्धरात्र/ अर्ध--रात्र m. midnight Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=अर्धरात्र&oldid=488685" इत्यस्माद् प्रतिप्राप्तम्