अर्धेन्दु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्धेन्दु/ अर्धे m. ( -अर्ध-चन्द्रabove ) a half moon or crescent Naish.

अर्धेन्दु/ अर्धे m. the semicircular impression of a finger nail L.

अर्धेन्दु/ अर्धे m. an arrow with a crescent-shaped head L.

अर्धेन्दु/ अर्धे m. the hand expanded in a semicircular from like a claw L.

अर्धेन्दु/ अर्धे m. the constellation also called अर्धचन्द्र(See. ) VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=अर्धेन्दु&oldid=208855" इत्यस्माद् प्रतिप्राप्तम्