अर्पण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्पणम्, क्ली, (ऋ + णिच् + ल्युट् ।) प्रापणं । सम- र्पणं । यथा, -- “यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणं” ॥ इति श्रीभगवद्गीतायां ९ अध्यायः । (स्थापनं । न्यासः । “कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम्” । इति रघुवंशे । स्वत्वत्यागः । परित्यागः । “अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये” । इति साहित्यदर्पणे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्पण¦ न॰ ऋ--णिच्--पुक् ल्युट्।

१ निक्षेपे,

२ सत्वत्यागानुकूलव्यापारे

३ निवेशने च।
“पादार्पणानुग्रहपूतपृष्ठम्”
“सेयं स्वदेहार्पणनिष्क्रयेण”
“मुखार्पणेषु प्रकृतिप्रगल्भाः” इति च रघुः
“ब्रह्मार्पणं ब्रह्महविर्ब्रह्माऽग्नौ ब्रह्मणाहुतम्”
“तत् कुरुष्व मदर्पणमिति” च गीता करणेल्युट्।

४ मन्त्रादौ

५ जूहूप्रभृतौ स्त्री। संप्रदानेल्युटि।

६ देवादिषु। अधिकरणे ल्युट्। त्यागाधि-करणे

७ वह्न्यादौ। कर्म्मंणि ल्युटि।

८ हविरादौत्याज्यद्रव्ये

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्पण¦ nf. (-णं-णा)
1. Delivering, entrusting.
2. Placing in or upon. E. ऋ to go, in the causal form, यच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्पणम् [arpaṇam], [ऋ-णिच्-ल्युट्]

Placing or putting upon, setting upon; स तस्य दृष्टयर्पणसंप्रचोदितः Rām.5.47.2; पादार्पणानुग्रहपूतपृष्ठम् R.2.35.

Inserting, placing or putting in.

Giving, offering, resigning; स्वदेहार्पण- निष्क्रयेण R.2.55; मुखार्पणेषु प्रकृतिप्रगल्भाः 13.9; तत्कुरुष्व मदर्पणम् Bg.9.27.

Restoration, delivery, giving back; न्यास˚ Ak.

Piercing, perforating; यद्यद् द्युत्तं लिखितमर्पणेन Av.12.3.22; तीक्ष्णतुण्डार्पणैग्रीवां नखैः सर्वां व्यदार- यत् Rām. (Said to mean also fire, god, an oblation, a Mantra and the tongue of fire. Tv.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्पण mf( ई)n. procuring MBh. xiii , 1007

अर्पण mf( ई)n. consigning , entrusting

अर्पण n. inserting , fixing R.

अर्पण n. piercing AV. xii , 3 , 22

अर्पण n. placing in or upon Ragh. ii , 35

अर्पण n. offering , delivering , consigning , entrusting of( gen. or in comp. )

अर्पण n. giving back Hit.

"https://sa.wiktionary.org/w/index.php?title=अर्पण&oldid=488689" इत्यस्माद् प्रतिप्राप्तम्