अर्पित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्पित¦ त्रि॰ ऋ--णिच्--पुक् च क्त।

१ दत्ते

२ निक्षिप्ते

३ निवेशिते
“तदनुज्वलनं मदर्पितम्” कुमा॰।
“मय्यर्पितमनोवृत्तिः” गीता अनर्पितचरीं चिरात् करुणयावत-तीर्ण्णः कलाविति” हरिभ॰
“हरिचक्रेण तेनास्य कण्ठेनिष्कमिवार्पितम्” इति कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्पित¦ mfn. (-तः-ता-तं)
1. Delivered, consigned.
2. Placed in or upon. E. ऋ to go, in the causal form, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्पित [arpita], a.

Inserted, fixed, full of; द्रुमाणां विविधै पुष्पैः परिस्तोमैरिवार्पितम् Rām.4.1.8; Kaṭh.4.9

Placed in or upon; हस्तार्पितैर्नयनवारिभिरेव (शशाप) R.9.78. मय्यर्पितमनोबुद्धिः Bg.8.7;12.14.

Thrown, cast into; हृदि शल्यमर्पितम् R.8.88.

Transferred to, engraved; painted; दूरापवर्जितच्छत्रैस्तस्याज्ञां शासनार्पिताम् R.17.79; चित्रार्पितारम्भमिवावतस्थे Ku.3.42.

Offered, delivered, entrusted; यथार्पितान्पशून्गोपः सायंप्रत्यर्पयेत्तथा Y.2.164.

Given back; अर्पितप्रकृतिकान्तिभिर्मुखैः R.19.1.

Ceased, gone; स तेन राजा दुःखेनभृशमर्पितचेतनः Rām.2.59.27.

Pierced; स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः Rām.3.28.19. See ऋ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्पित ([eight times in RV. ; See. Pa1n2. 6-1 , 209 seq. ])or

अर्पित mfn. ([ RV. i , 164 , 48 , etc. ])inserted , fixed RV. VS. etc.

अर्पित mfn. fixed upon (as the eyes or the mind)

अर्पित mfn. thrown , cast into( loc. ; said of an arrow) Ragh. viii , 87

अर्पित mfn. placed in or upon Ragh. ix , 78 , etc.

अर्पित mfn. (said of a document or of a sketch) transferred to (a plate or portrait i.e. , " engraved " or " painted ") Ragh. xvii , 79 S3a1k. Kum. iii , 42

अर्पित mfn. offered , delivered , entrusted Ya1jn5. ii , 164 , etc.

अर्पित mfn. given back Ragh. xix , 10 , etc.

अर्पित mfn. See. p. 92 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=अर्पित&oldid=488690" इत्यस्माद् प्रतिप्राप्तम्