अर्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्भः, पुं, (ऋ + भ ।) बालकः । इति हेमचन्द्रः ॥ (प्रभाहीनः । मलिनः । शिष्यः । छात्रः । शिशिरः । शाकशस्यादिकं ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्भ¦ पु॰ ऋ--भ

१ बालके।

२ अल्पे च।
“नार्भादीषते न महो-विभाती। ऋ॰

१ ,

१२

४ ,

६ ,
“अर्भात् अल्पात्” भा॰।
“इन्द्रमर्भे हवामहे” ऋ॰

१ ,

७ ।

५ । अर्भे स्वल्पेऽपि धनेनिमित्तभूते” भा॰।
“यूयं महेन एनसोयूयमर्भात्” ऋ॰

८ ,

४७ ,

८ ,
“अर्भात् अल्पात् एनसः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्भ¦ mfn. (-र्भः-र्भा-र्भं) Destitute of splendour. m. (-र्भः)
1. A child, a pupil.
2. Dew.
3. Herbs. E. ऋ to go, and भन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्भ [arbha], a. [ऋ-भन् Uṇ.3.152.] Ved. Little, small, unimportant; Av.7.56.3; दैत्यायित्वा जहारान्यामेका कृष्णार्भ- भावनाम् Bhāg.1.3.16. -र्भः A child, pupil; पञ्चषड्ढाय- नार्भाभाः पूर्वेषामपि पूर्वजाः Bhāg.7.1.37. [cf. L. orbus.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्भ mf( आ)n. little , small , unimportant RV.

अर्भ mfn. id. AV. vii 56 , 3

अर्भ m. child , boy BhP. [ Lat. orbus ; Gk. ?].

अर्भ m. pl. ruins , rubbish VS. xxx , 11 TS. etc. , often ifc. in names of old villages half or entirely gone to ruin( e.g. गुप्ता-र्म, कुक्कुटा-र्म, बृहद्-अर्म, etc. , qq. vv.) Pa1n2. 6-2 , 90 seq and viii , 2 , 2 Sch.

अर्भ m. = अर्मन्See. Un2.

"https://sa.wiktionary.org/w/index.php?title=अर्भ&oldid=488693" इत्यस्माद् प्रतिप्राप्तम्