अर्भग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्भग¦ त्रि॰ अर्भमल्पं गायति गै शब्दे च। बालके।
“यावर्भ-गाय विमदाय” ऋ॰

१ ,

११

६ ,

१ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्भग [arbhaga], a. Ved. Youthful, young; यावर्भगाय विमदाय जायाम् Rv.1.116.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्भग mfn. youthful RV. i , 116 , 1.

"https://sa.wiktionary.org/w/index.php?title=अर्भग&oldid=488695" इत्यस्माद् प्रतिप्राप्तम्