अर्वत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्वत् mfn. running , hasting RV. v , 54 , 14 and AV. iv , 9 , 2

अर्वत् mfn. low , inferior , vile Un2.

अर्वत् m. ( आन्)a courser , horse RV. VS. AV. BhP.

अर्वत् m. the driver of a horse RV. x , 40 , 5 and 74 , 1

अर्वत् m. N. of a part of the sacrificial action RV. ii , 33 , i and viii , 71 , 12

"https://sa.wiktionary.org/w/index.php?title=अर्वत्&oldid=208938" इत्यस्माद् प्रतिप्राप्तम्