अर्श

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्शम्, क्ली, (ऋश् + अच् ।) अर्शोरोगः । इति शब्दरत्नावली ॥ (बलिकाकारः गुह्यस्थरोगभेदः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्श¦ त्रि॰ ऋश + अच्। अश्लीले पापिष्ठे
“अनर्शरात्रिशब्दे

१५

१ पृष्ठे उदा॰।

२ अर्शोरोगे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्श¦ n. (-र्शं) Hœmorrhoids, piles. Also अर्शस्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्श [arśa], a. Bringing misfortune, sinful; indecent.

र्शः Damage, hurt.

= अर्शस् q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्श m. ( ऋश्) , " damage "See. अनर्श-राति, (for अर्शस्)hemorrhoids , piles L.

"https://sa.wiktionary.org/w/index.php?title=अर्श&oldid=488706" इत्यस्माद् प्रतिप्राप्तम्