अर्ह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्ह योग्यत्वे । (भ्वादिं-परं-सकं-सेट् ।) पूजने । इति कविकल्पद्रुमः ॥ अर्हति विप्रो वेदं पठितुं । सकर्म्मकोऽपि । “यज्ञदानतपांस्यस्य कलां नार्हन्ति षोडशीं” । इति दुर्गादासः ॥ (“अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति” । इति मनुः । “द्वित्राण्यहान्यर्हसि सोढुमर्हन्” । इति रघुवंशे । “गुरोर्गुरौ सन्निहिते गुरुवन्मानमर्हति” । इति मनुः ।)

अर्ह क पूजने । (चुरां-उभं-सकं-सेट् ।) इति कविकल्पद्रुमः ॥ क अर्हयति । इति दुर्गादासः ॥ (“राजार्ज्जिहत्तं मधुपर्कपाणिः” । इति । भट्टि- काव्ये ।)

अर्हः, पुं, (अर्ह + अच् ।) इन्द्रः । इति शब्दरत्ना- वली ॥

अर्हः, त्रि, (अर्ह + अच् ।) योग्यः । उपयुक्तः । यथा, -- “तस्मान्नार्हा वयं हन्तुं धार्त्तराष्ट्रान् सबान्धवान्” । इति श्रीमगवद्गीता ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्ह¦ योग्यत्वे भ्वा॰ पर॰ अक॰ सेट्। अर्हति आर्हीत् आनर्हलोके, वेदे तु आनर्हे। प्राप्तियोग्यतार्थे गतौ च सक॰। अर्ही अर्हितः अर्हितुम् अर्हित्वा अर्हणम् अर्हन्
“द्वित्राण्यहान्यर्हसि सोढु मर्हन्!” रघुः।
“गुरोर्गुरौ सन्नि-हिते गुरुवन्मानमर्हति” मनुः।
“दण्डमर्हति माषकम्मनुः। स तस्माल्लब्धुमर्हति” स्मृतिः
“तथापि त्वं महा-बाहो नैनं शोचितुमर्हसि” गीता। क्वचिदस्यात्मनेपदि-त्वम् व्यत्ययेन।
“मलिलं नार्हसे प्राज्ञ! दातुमेषां हिलौकिकम्”
“रावणो नार्हते पूजाम्” इति च रामायणम्।

अर्ह¦ पु॰ अर्ह्यते चु॰ अर्ह--कर्म्मणि यत्। पूजास्तुत्यादिभिराराध्ये

१ ईश्वरे

२ शक्रे च।

३ पूजनीये त्रि॰
“अर्हानभोजयन्विप्रो दण्डमर्हति माषकम्” मनुः

४ विष्णौ पु॰।
“अभिप्रायः प्रियार्होऽर्हः” विष्णुस॰।
“पूजास्तुतिनमस्कारा-दिभिः पूजनीय इत्यर्हः” भा॰। भावे घञ्।

५ पूजने। अर्हति म्बा॰ अर्ह--कर्त्तरि अच्।

६ योम्ये त्रि॰।
“तस्मान्नार्हा वयं हन्तुं धार्त्तराष्ट्रान् स्वबान्धवान्” गीता।
“अर्होऽसि कपिराज्य स्य श्रियं भोक्तुमनुत्तमाम्” रामा॰।
“नियुक्तायामपि पुमान् नार्य्यां जातोऽविधानतः। नैवार्हःपैतृकं रिक्थं पतितोत्पादितो हि सः” मनुः आर्षत्वात्कर्म्मणि न षष्ठी
“पूजार्हावरिसूदन” गीतायान्तु
“कर्म्म-ण्यण्” अण् उप॰ स॰। भावे घञ्।

७ गतौ

८ योग्यत्वेधातूनामनेकार्थत्वात् द्रव्यक्रययोग्यत्वात्त अर्ह--कर्मणि घञ्[Page0382-a+ 38]

९ मूल्ये
“महार्हशय्यापरिवर्त्तनच्युतैः” कुमा॰
“महानर्होमूल्यमस्यास्तादृशी शय्या” इति मल्लि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्ह¦ r. 1st cl. (अर्हति)
1. To worship or honour.
2. To be fit or worthy: in the first sense it is also. r. 10th cl. (अर्हयति।)

अर्ह¦ mfn. (-र्हः-र्हा-र्हं)
1. Proper, fit, becoming.
2. Deserving, entitled to, worthy, m. (-र्हः) INDRA. f. (-र्हा) Worship. E. अर्ह to worship, to be fit, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्ह [arha], a.

Respectable, worthy of respect, deserving; अर्हावभोजयन् विप्रो दण्डमर्हति माषकम् Ms.8.392.

Worthy of, having a claim to, entitled to, with acc., inf., or in comp; नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः Ms.9.144; संस्कारमर्हस्त्वं न च लप्स्यसे Rām.; तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् Bg.1.37. प्रदक्षिणक्रियार्हायाम् R.1.76; so मान˚, वध˚, दण्ड˚ &c.

Being required, obliged, or allowed (with inf.).

Becoming, proper, fit; केवलं यानमर्हंस्यात् Pt.3; with gen. also; स भृत्यो$र्हो महीभुजाम् Pt.1.87-92; or in comp.; तदर्हेण प्रायश्चित्तेन 1.275; so नृप˚, यज्ञ˚ Ak.

Worth (in money), costing; see below.

Capable, powerful; न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा Rām. 5.22.2. -र्हः [अर्ह्-घञ्]

N. of Indra.

N. of Viṣṇu.

Price (as in महार्ह); महार्हशय्यापरिवर्तनच्युतैः Ku.5.12; (महानर्हो यस्याः Malli.). रत्नैर्महार्हैस्तुतुषुर्न देवाः Subhāṣ.

Fitness, propriety.

Motion, course (गति). -र्हा Worship, adoration; Ki.2.58; प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचरः R.1.76.

Gold; Nighaṇṭa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्ह mf( आ)n. meriting , deserving (praise or blame See. पूजा-र्ह, निन्दा-र्ह) , worthy of. having a claim or being entitled to( acc. or Inf. or in comp. )

अर्ह mf( आ)n. being required , obliged , allowed (with Inf. )

अर्ह mf( आ)n. becoming , proper , fit (with gen. or ifc. ) Pan5cat.

अर्ह mf( आ)n. worth (in money) , costing R. , (See. सता-र्ह, सहस्रा-र्ह)

अर्ह m. a N. of इन्द्रL.

अर्ह f( आ). or( आणि) n. pl. worship ChUp.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of शिव. वा. ९७. १७२.

"https://sa.wiktionary.org/w/index.php?title=अर्ह&oldid=488712" इत्यस्माद् प्रतिप्राप्तम्