अर्हन्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्हन्तः, पुं, (अर्ह + बाहुलकात् झच् ।) बुद्धः । क्षपणकः । मान्ये त्रि । इति जटाधरः ॥ शिवः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्हन्त¦ पु॰ अर्ह--बा॰ झ। जैनदेवे अर्हति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्हन्त¦ m. (-न्तः)
1. A Saugata or follower of the doctrines of Buddha.
2. A religious mendicant of the same sect.
3. A name of SIVA. E. अर्ह to worship, &c. and अन्त irregular aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्हन्त [arhanta], a. (अर्ह्-बा˚ झ) Worthy, deserving.

न्तः A Buddha.

A Buddhist mendicant.

N. of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्हन्त mfn. worthy L.

अर्हन्त m. a बुद्धL.

अर्हन्त m. a Buddhist mendicant L.

अर्हन्त m. a N. of शिवL.

"https://sa.wiktionary.org/w/index.php?title=अर्हन्त&oldid=507886" इत्यस्माद् प्रतिप्राप्तम्