अर्हित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्हितः, त्रि, (अर्ह + क्त ।) पूजितः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्हित वि।

नमस्कृतम्

समानार्थक:अर्हित,नमस्यित,नमसित,अपचायित,अर्चित,अपचित

3।1।101।2।1

ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते। स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्हित¦ त्रि॰ अर्ह--क्त। पूजिते।
“अभ्यर्हितञ्च” का॰ वा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्हित¦ mfn. (-तः-ता-तं) Saluted, honoured, worshipped. E. अर्ह to worship, &c. and क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्हित mfn. honoured , worshipped L.

"https://sa.wiktionary.org/w/index.php?title=अर्हित&oldid=488718" इत्यस्माद् प्रतिप्राप्तम्