अलंकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलंकारः [alaṅkārḥ], 1 Decoration, act of decorating or ornamenting.

An ornament (fig. also); अलंकारः स्वर्गस्य V.1; अनुत्सेकः खलु विक्रमालंकारः ibid.

A figure of speech of which there are three kinds: -शब्द˚, अर्थ˚, and शब्दार्थ˚; शब्दार्थयोरस्थिरा ये धर्माः शोभातिशायिनः । रसादी- नुपकुर्वन्तो$लंकारास्ते$ङ्गदादिवत् ॥ S. D.631; उपकुर्वन्ति तं सन्तं ये$ङ्गद्वारेण जातु चित् । हारादिवदलंकारास्तेनुप्रासोपमादयः ॥ K. P. 8. cf. also काव्यशोभाकरान् धर्मानलंकारान् प्रचक्षते । अलंकरिष्ण- वस्ते च शब्दमर्थमुभौ त्रिधा ॥.

The whole seience of Rhetoric. अलंकारः शास्त्रभेदे मण्डने... । Nm. -Comp. -चन्द्रिका a commentory on Kuvalayānanda. -मण्डपः The dressing room of idols. -शास्त्रम् the science and art of rhetoric, poetics. -सुवर्णम् gold used for ornaments.-सूरः N. of a kind of meditation in Buddhism. -हीनa. unadorned.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलंकार/ अलं--कार m. the act of decorating R. ii , 40 , 13 , ( ifc. f. R. 18 , 6 ) ornament , decoration S3Br. TBr. etc. (in rhetoric) an ornament of the sense or the sound(See. अर्था-ल्and शब्दा-ल्)

"https://sa.wiktionary.org/w/index.php?title=अलंकार&oldid=488724" इत्यस्माद् प्रतिप्राप्तम्