अलंकृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलंकृ [alaṅkṛ], 8 U.

To prepare, make ready [Ved.].

To ornament, decorate, grace; तत्र च शयनीयमलंचकार K.27; कतमो वंशो$लंकृतः Ś.1.

To prevent from, impede (with gen.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलंकृ/ अलं-- (See. अरं-कृतs.v. अरम्) , to make ready , prepare S3Br. , ( ind.p. -कृत्वाSee. ); to decorate , ornament R. etc. , ( ind.p. -कृत्यSee. ); to impede , check , violate (with gen. ) Mn. viii , 16.

"https://sa.wiktionary.org/w/index.php?title=अलंकृ&oldid=209046" इत्यस्माद् प्रतिप्राप्तम्