अलक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलकः, पुं, क्ली, (अलति भूषयति मुखं, अल + क्वुन् ।) भङ्गियुतः केशः । कर्पूरादेः क्षोदश्चूर्णं तस्य कुन्तलाश्चूर्णकुन्तलाः तद्धि तत्र न्यस्यते इत्यन्ये । अलति भूषयति मुखं इत्यलकं । इति भरतः ॥ कुटिलकुन्तलः । इति सुभूतिः । इति सारसुन्दरी ॥ तत्पर्य्यायः । चूर्णकुन्तलः २ । इत्यमरः । (“कर्णेषु योग्यं नवकर्णिकारं स्तनेषु हारा अलकेष्वशोकः” । इति ऋतुसंहारे । “हस्ते लीलाकमलमलके बालकुन्दानुविद्धं” । इति मेघदूते ।)

अलकः, पुं, (अल + क्वुन् ।) अलर्कः । क्षिप्तकुक्कुरः । इत्थमरटीकायां रायमुकुटः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलक पुं।

कुटिलकेशाः

समानार्थक:अलक,चूर्णकुन्तल

2।6।96।1।3

तद्वृन्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तलाः। ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलक¦ पु॰ अलति भूषयति मुखम् अल--क्कुन्।

१ ललाटस्थेछिन्नाग्रे कुटिलकेशे,
“कलकलोऽलकलोलदृशाऽन्यया” माघः
“ललाटिकाचन्दनधूसरालका” कुमा॰
“अस्पृष्टालकबे-[Page0387-a+ 38] ष्टनौ”
“अलकेषुचमृरेणुश्चूर्ण्णप्रतिनिधीकृतः” इति च रघः।
“अङ्गलिप्तकुङ्कमे

२ ” च। क्षिपकादित्वात् कापि नेत्त्वम्। अ-लका। अष्टवर्षावघिदशवर्षपर्य्यन्तवयस्कायां

३ कन्यायां

४ कुवेरपूर्य्याञ्च स्त्री। साच पुरी मेरुशिखरोपरिस्थेति अग्नि-लोकशब्दे दर्शितम्। तस्याः स्वरूपमुम्
“सभा वैश्रवणीराजन्! शतयोजनमायता। विस्तीर्णसप्ततिश्चैव योज-नानि सितप्रभा। तपसा निर्ज्जिता राजन्! स्वयं वैश्रवणेनसा। शशिप्रभा प्रावरणा कैलासशिखरोपमा। गुह्यकैरुह्यमाना सा खे विषक्तेव शोभते। दिव्या हेममयै-रुच्चैः प्रासादैरुपशोभिता। महारत्नवती चित्रा दिव्यगन्धामनोरमा। सिताभ्रशिखराकारा प्लवमानेव दृश्यते। दिव्या हेममयैरङ्गैर्विद्युद्भिरिव चित्रिता। तस्यां वैश्रवणोराजा विचित्राभरणाम्बरः। स्त्रीसहस्रैर्वृतः श्रीमनास्तेज्वलितकुण्डलः। दिवाकरनिभे पुण्ये दिव्यास्तरणसं-वृते। दिव्यपादोपधाने च निषण्णः परमासने। मन्दाराणामुदाराणां वनानि परिलोडयन्। सौगन्धिकवनानाञ्चगन्धं गन्धवहो वहन्। नलिन्या श्चालकाख्यायानन्दनस्य वनस्य च। शीतोहृदयसंह्लादी वायुस्तमुप-सेवते” भा॰ स॰ प॰। गन्धवतीं नाम वायुपुरीं वर्ण्ण-यित्वा काशी॰ ख॰
“ततःपरं कुवेरस्य श्रीमत्येषालकापुरीत्युक्तम्।
“अलफामतिवाह्यैव” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलक¦ mn. (-कः-कं) A curl. m. (-कः) A mad dog. See अलर्क f. (-का)
1. Alaka, the capital of KUVERA.
2. A young girl from eight to ten years of age. E. अल to adorn, &c. वुन् affix, and fem. टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलकः [alakḥ], [अल-क्वुन्, अलति भूषयति मुखम्]

A curl lock of hair, hair in general; ललाटिकाचन्दनधूसरालका Ku.5. 55; अस्पृष्टालकवेष्टनौ R.1,42;4.54; अलकभङ्गतां गतः K.4; अलके बालकुन्दानुविद्धम् Me.67 (the word is n. also, as appears from a quotation of Malli.: स्वभाववक्राण्यलकानि तासाम्).

Curls on the fore-head; ...अलकः पुरोलम्बनकुन्तले Nm.

Saffron besmeared on the body.

mad dog (for अलर्क). -का A girl from eight to ten years of age.

N. of the capital of Kubera (situated on a peak of the Himālaya above the peak of Meru, inhabited also by Śiva), and of the lord of the Yakśas; अलकामतिवाह्यैव Ku.6.37; विभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः Bv.2.1; गन्तव्या ते वसतिरलका नाम यक्षेश्वराणाम् Me.7. -Comp. -अधिपः, -पतिः, -ईश्वरः 'lord of Alakā', N. of Kubera; अत्यजीवदमरालके- श्वरौ R.19.15. -अन्तः the end of a curl or ringlet; Śi. 4.9; उद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः Me.8. -आह्वयः Bergera Kaenigii (Mar. कढीनिंब).

नन्दा N. of the Gaṅgā, or a river falling into it. ईक्षयालकनन्दाया विधूताशेष- कल्मषः Bhāg.11.29.42.

a girl from eight to ten years of age. -प्रभा N. of the capital of Kubera. -प्रियः N. of a tree (पीतसाल; Mar. आसणा). -संहतिः f. rows of curls; विलुलितालकसंहतिरामृशन्मृगदृशां श्रमवारि ललाटजम् Śi.6.3.

अलकम् [alakam], ind. In vain, for nothing; Rv.1.71.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलक mn. ( ifc. f( आ). )a curl , lock Ragh. etc.

अलक m. (= अलर्कSee. )a mad dog L.

अलक m. pl. N. of a people VarBr2S.

अलक m. of the Inhabitants of कुबेर's residence अलकाMBh. iii , 11813

अलक m. N. of the capital of कुबेर(situated on a peak of the हिमालयinhabited also by शिव) Kum. vi , 37 , etc.

अलक m. N. of a town in निषधKatha1s.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a श्रुतऋषि. Br. II. ३३. 4.

"https://sa.wiktionary.org/w/index.php?title=अलक&oldid=488730" इत्यस्माद् प्रतिप्राप्तम्