अलकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलकः, पुं, क्ली, (अलति भूषयति मुखं, अल + क्वुन् ।) भङ्गियुतः केशः । कर्पूरादेः क्षोदश्चूर्णं तस्य कुन्तलाश्चूर्णकुन्तलाः तद्धि तत्र न्यस्यते इत्यन्ये । अलति भूषयति मुखं इत्यलकं । इति भरतः ॥ कुटिलकुन्तलः । इति सुभूतिः । इति सारसुन्दरी ॥ तत्पर्य्यायः । चूर्णकुन्तलः २ । इत्यमरः । (“कर्णेषु योग्यं नवकर्णिकारं स्तनेषु हारा अलकेष्वशोकः” । इति ऋतुसंहारे । “हस्ते लीलाकमलमलके बालकुन्दानुविद्धं” । इति मेघदूते ।)

अलकः, पुं, (अल + क्वुन् ।) अलर्कः । क्षिप्तकुक्कुरः । इत्थमरटीकायां रायमुकुटः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलकः [alakḥ], [अल-क्वुन्, अलति भूषयति मुखम्]

A curl lock of hair, hair in general; ललाटिकाचन्दनधूसरालका Ku.5. 55; अस्पृष्टालकवेष्टनौ R.1,42;4.54; अलकभङ्गतां गतः K.4; अलके बालकुन्दानुविद्धम् Me.67 (the word is n. also, as appears from a quotation of Malli.: स्वभाववक्राण्यलकानि तासाम्).

Curls on the fore-head; ...अलकः पुरोलम्बनकुन्तले Nm.

Saffron besmeared on the body.

mad dog (for अलर्क). -का A girl from eight to ten years of age.

N. of the capital of Kubera (situated on a peak of the Himālaya above the peak of Meru, inhabited also by Śiva), and of the lord of the Yakśas; अलकामतिवाह्यैव Ku.6.37; विभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः Bv.2.1; गन्तव्या ते वसतिरलका नाम यक्षेश्वराणाम् Me.7. -Comp. -अधिपः, -पतिः, -ईश्वरः 'lord of Alakā', N. of Kubera; अत्यजीवदमरालके- श्वरौ R.19.15. -अन्तः the end of a curl or ringlet; Śi. 4.9; उद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः Me.8. -आह्वयः Bergera Kaenigii (Mar. कढीनिंब).

नन्दा N. of the Gaṅgā, or a river falling into it. ईक्षयालकनन्दाया विधूताशेष- कल्मषः Bhāg.11.29.42.

a girl from eight to ten years of age. -प्रभा N. of the capital of Kubera. -प्रियः N. of a tree (पीतसाल; Mar. आसणा). -संहतिः f. rows of curls; विलुलितालकसंहतिरामृशन्मृगदृशां श्रमवारि ललाटजम् Śi.6.3.

"https://sa.wiktionary.org/w/index.php?title=अलकः&oldid=209070" इत्यस्माद् प्रतिप्राप्तम्