अलकनन्दा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलकनन्दा, स्त्री, (अलति पर्य्याप्नोति, अल + क्वुन्, अलका, नन्दयति इति अच् नन्दा, अलका चासौ नन्दा चेति इति इति कर्म्मधारयः ।) कुमारी । इति त्रिकाण्डशेषः ॥ भारतवर्षीयगङ्गा । इति शब्दमाला ॥ “तथैवालकन्दा दक्षिणेन तु ब्रह्म- सदनाद्बहूनि गिरिकूटान्यतिक्रम्य निषध-हेमकूट- हिमकूटान्यतिरभसतररंहसा लुठन्ती भारत- मपि वर्षं दक्षिणस्यां दिशि लवणजलधिमभि- प्रविशति” । इति श्रीभागवतं ॥ (हिमालयादुत्पन्ना श्रीनगरस्यादूरे गङ्गया सह मिलिता स्वनामख्याता नदी । गङ्गैव देवलोके अलकनन्देत्युच्यते । इति महाभारते । यदुक्तं, -- “देवेषु गङ्गा गन्धर्ब्ब ! प्राप्नोत्यलकनन्दताम् । तथैवालकनन्दापि दक्षिणेनैति भारतं । प्रयाति सागरं भूत्वा सप्तभेदा महामुने” ॥ इति भागवतपुराणे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलकनन्दा¦ स्त्री अलति पर्य्याप्तोति क्वुन् अलका नन्दयतीतिअच् नन्दा कर्म्मं॰।

१ गङ्गायाम्।
“विष्णुपदी विष्णु-पदात् पतिता मेरौ चतुर्द्धास्मात्। विष्कम्भा-चलस्रस्तसरःसङ्गता गता वियता। सीताख्या भद्राश्वंसालकनन्दा च भारतं वर्षम्” सि॰ शि॰।
“तथैवालक-नन्दा दक्षिणेन ब्रह्मसदनाद्वहूनि गिरिकूटानि अतिक्रम्यहेमकूटहिमकूटान्यतिरभसरंहसा लुठन्ती भारतमभि वर्षंदक्षिणस्यां दिशि लवणजलधिमभिप्रविशति” भा॰

५ स्क॰। अलकैर्नन्दति अच्।

२ कन्यायाम्। सा हि अलकैस्तुष्यति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलकनन्दा¦ f. (-न्दा)
1. A young girl from eight to ten years old.
2. A river, the Alakananda4, a stream that runs from the Himalaya mountains, and falls into the Ganges near Srinagara. It is also a name of the terrestrial Ganges. E. अलका, and नन्दा who delights, the fiual of the first dropped.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलकनन्दा/ अलक--नन्दा f. a young girl from eight to ten years old L.

अलकनन्दा/ अलक--नन्दा f. N. of a river that runs from the हिमालयmountains and falls into the गङ्गाMBh. i , 6456 VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--The R. in कैलास: a branch of गङ्गा issuing out of the city of ब्रह्मा descends the southern slopes of Meru. Her course can be traced from the Gan- धमादन. Traversing the हेमकूट and Himalayas as also the continent of Bharata and dividing itself into seven branches it enters the sea on the south. A bath in this stream is equal to performing अश्वमेधस् and other sacri- fices. A महानदी: borne by शिव on his head for more than a hundred years: Elevated Sagara's sons to heaven. भा. IV. 6. २४; V. १७. 5 and 9; IX. २९. ४२; Br. III. ४१. २१; ५६. १२; Vi. II. 2. ३४, ३६; 8. ११३-20; वा. ४१. १८. ४२. २५-35; १०८. ८०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Alakanandā : f.: Name of a river.

Arjuna told the Gandharva Aṅgāraparṇa that when the holy river Gaṅgā flows through the sky the river has only one bank; there, among the gods, it obtains the status of Alakanandā (iyaṁ bhūtvā caikavaprā śucir ākāśagā punaḥ/deveṣu gaṅgā gandharva prāpnoty alakanandatām) 1. 158. 18 (Nī. on Bom. Ed. 1. 170 21: ekam ākāśarūpaṁ vapraṁ taṭaṁ yasyāḥ sā).


_______________________________
*3rd word in right half of page p289_mci (+offset) in original book.

previous page p288_mci .......... next page p290_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Alakanandā : f.: Name of a river.

Arjuna told the Gandharva Aṅgāraparṇa that when the holy river Gaṅgā flows through the sky the river has only one bank; there, among the gods, it obtains the status of Alakanandā (iyaṁ bhūtvā caikavaprā śucir ākāśagā punaḥ/deveṣu gaṅgā gandharva prāpnoty alakanandatām) 1. 158. 18 (Nī. on Bom. Ed. 1. 170 21: ekam ākāśarūpaṁ vapraṁ taṭaṁ yasyāḥ sā).


_______________________________
*3rd word in right half of page p289_mci (+offset) in original book.

previous page p288_mci .......... next page p290_mci

"https://sa.wiktionary.org/w/index.php?title=अलकनन्दा&oldid=488732" इत्यस्माद् प्रतिप्राप्तम्