अलका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलका, स्त्री, (अल + क्वुन् + टाप् ।) कुवेरनगरी । इत्यमरः ॥ अष्टवर्षावधिदशवर्षपर्य्यन्तवयस्का कन्या । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलका स्त्री।

कुबेरपुरी

समानार्थक:अलका

1।1।70।2।2

अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः। कैलासः स्थानमलका पूर्विमानं तु पुष्पकम्.।

स्वामी : कुबेरः

सम्बन्धि1 : कुबेरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलका f. ( g. क्षिपका-दिSee. )a girl from eight to ten years of age L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the city of यक्षस् in कैलास. Capital of Kubera. फलकम्:F1: Br. II. १८. 2; III. 7. १६३; वा. ४७. 1; भा. IV. 6. २३.फलकम्:/F पुरूरवस् and उर्वशी sported here for a time; फलकम्:F2: वा. ९१. 6; Br. III. ६६. 6; Vi. IV. 6. ४८.फलकम्:/F as seen by भार्गव Ra1ma. फलकम्:F3: Br. III. ४१. १८-23.फलकम्:/F [page१-115+ २६]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Alakā^1 : f.: Name of a lotus pond near the Sabhā of Kubera.

Wind, carrying the fragrance from the lotus pond Alakā and giving delight to mind and heart, waits on Kubera in his Sabhā (ādāya gandhān…nalinyāś cālakākhyāyāḥ…manohṛdayasaṁhlādī vāyus tam upasevate) 2. 10. 7-8.


_______________________________
*1st word in left half of page p510_mci (+offset) in original book.

Alakā^2 : f.: Name of the city of Kubera.

Kubera is called the ‘lord of Alakā’ (alakādhipa) 9. 10. 48; 12. 75. 4, 15.


_______________________________
*1st word in right half of page p510_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Alakā^1 : f.: Name of a lotus pond near the Sabhā of Kubera.

Wind, carrying the fragrance from the lotus pond Alakā and giving delight to mind and heart, waits on Kubera in his Sabhā (ādāya gandhān…nalinyāś cālakākhyāyāḥ…manohṛdayasaṁhlādī vāyus tam upasevate) 2. 10. 7-8.


_______________________________
*1st word in left half of page p510_mci (+offset) in original book.

Alakā^2 : f.: Name of the city of Kubera.

Kubera is called the ‘lord of Alakā’ (alakādhipa) 9. 10. 48; 12. 75. 4, 15.


_______________________________
*1st word in right half of page p510_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अलका&oldid=488736" इत्यस्माद् प्रतिप्राप्तम्