सामग्री पर जाएँ

अलक्ष्मी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलक्ष्मीः, स्त्री, (न लक्ष्मी, नञत्र विरोधे ।) नरक- देवता । तत्पर्य्यायः । निरृतिः २ । इत्यमरः ॥ कालकर्णी ३ । इति शब्दरत्नावली ॥ काल- कर्णिका ४ । इति जटाधरः ॥ ज्येष्ठादेवी ५ इति पाद्मोत्तरखण्डं ॥ तस्या विवरणं ज्येष्ठाशब्दे द्रष्टव्यं ॥ * ॥ दीपान्वितामावास्यायां तस्याः पूजा- विधिर्यथा । तत्र प्रदोषे आदौ आचारादलक्ष्मी- पूजनं । इत्याचार्य्यचूडामणिप्रभृतयः ॥ गोमय- पुत्तलिकां निर्माय वामहस्तेन कृष्णपुष्पं गृहीत्वा ध्यायेत् । “अलक्ष्मीं कृष्णवर्णां द्विभुजां कृष्णवस्त्रपरीधानां लौहाभरणभूषितां शर्कराचन्दनचर्च्चितां गृह- सम्मार्ज्जनीहस्तां गर्दभारूढां कलहप्रियां” । इति ध्यात्वा विमुखेन “ओ~ अलक्ष्म्यै नमः” इत्यनेन निर्म्माल्येन कृष्णपुष्पेण संपूज्य प्रणमेत् । “(ओ~)अलक्ष्मीस्त्वं कुरूपासि कुत्सितस्थानवासिनी । सुखरात्रौ मया दत्तां गृह्ण पूजाञ्च शाश्वतीं ॥ दारिद्र्यकलहप्रिये देवि ! त्वं धननाशिनी । याहि शत्रोर्गृहे नित्यं स्थिरा तत्र भविष्यसि ॥ यदि त्वं मे महाभागे प्रीता भवसि सर्व्वदा । पुत्त्रबन्धुकलत्रेषु कदाचिन्नागमिष्यसि ॥ गच्छ त्वं मन्दिरं शत्रोर्गृहीत्वा चाशुभं मम । मदाश्रयं परित्यज्य स्थिरा तत्र भविष्यसि” ॥ ततः शूर्पवाद्येन सीमान्ते तां विसृजेत् । इति कृत्यचन्द्रिका ॥ * ॥ किञ्च, -- “एवं गते निशीथे तु नारी च स्वगृहाङ्गनात् । अलक्ष्मीश्च वहिष्कार्य्या अमन्त्रञ्च यथाविधि” ॥ इति कृत्यतत्त्वार्णवधृतब्रह्मपुराणं ॥ * ॥ “एवं गते निशीथे तु जने निद्रार्द्धलोचने । तावन्नगरनारीभिः शूर्पडिण्डिमवादनैः ॥ निष्काश्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहाङ्गनात्” ॥ इति निर्णयसिन्धौ मदनरत्नधृतभविष्यपुराणं ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलक्ष्मी स्त्री।

नारकीया_अश्रीकरम्

समानार्थक:अलक्ष्मी,निरृति

1।9।2।2।3

सङ्घातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः। प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निरृतिः॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलक्ष्मी¦ स्त्री विरोधार्थे नञ् त॰। लक्ष्मीविरुद्धायां निरृतौ
“आलक्ष्मीति” ख्यातायाम्।
“अलक्ष्मीः कालकर्ण्णि च” पुरा॰
“अलक्ष्मीरपक्रामति” सुश्रुतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलक्ष्मी¦ f. (-क्ष्मीः) Misfortune, poverty. E. अ priv. and लक्ष्मी fortune.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलक्ष्मीः [alakṣmīḥ], f.

Evil fortune, bad luck, distress, poverty; कामान् दुग्धे विप्रकर्षत्यलक्ष्मीम् U.5.3.

The goddess of misfortune.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलक्ष्मी/ अ-लक्ष्मी f. evil fortune , bad luck , distress , poverty

अलक्ष्मी/ अ-लक्ष्मी ( mfn. )causing misfortune S3a1n3khGr2.

"https://sa.wiktionary.org/w/index.php?title=अलक्ष्मी&oldid=488742" इत्यस्माद् प्रतिप्राप्तम्