अलगर्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलगर्दः, पुं, (लगति स्पृशति, क्विप्, लग्, अर्द्दयति, अर्द्द + अच्, अर्दः, लग् चासौ अर्दश्चेति इति लगर्दः, लग्नः सन् पीडक इत्यर्थः, निर्व्विषत्वात् तद्भिन्नः ।) जलसर्पः । जलवोडा इति केचित् । अलाध इति केचित् । इत्यमरटीकायां भरतः ॥ (सविषो जलव्यालभेदः । विलकेउटिया इति भाषा, “तत्र सविषाः कृष्णाः कर्वुरा अलगर्द्दा इन्द्रायुधाः सामुद्रिका गोचनन्दाः चेति” । सुश्रुते ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलगर्द पुं।

जलव्यालसर्पविशेषः

समानार्थक:अलगर्द,जलव्याल

1।8।5।2।1

तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ। अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलगर्द/ अल--गर्द m. a water-serpent (the black variety of the Cobra de Capello , Coluber नाग) Suparn2. Sus3r.

अलगर्द/ अल--गर्द a water-serpent L.

अलगर्द/ अल-गर्द and र्धSee. अल.

"https://sa.wiktionary.org/w/index.php?title=अलगर्द&oldid=488747" इत्यस्माद् प्रतिप्राप्तम्