अलग्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलग्न¦ त्रि॰ न लग्नः संसृष्टः। लग्नभिन्ने असंमृष्टे
“अलग्न-मिव ह वै वाग्वदेद्यन्मनो न स्यात्” शत॰ ब्रा॰
“अलग्न-मिव वक्तव्यपदार्थेन सहासंसृष्टम्” भा॰। अलग्लमित्यपाठः। [Page0388-a+ 38] भाष्यानुक्तेः। ज्योतिषोक्ते पापाक्रान्तादिदुष्टलम्मे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलग्न¦ mfn. (-ग्नः-ग्ना-ग्नं) Not joined or connected. E. अ neg. लग्न attached to.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलग्न [alagna], a.

Not joined or connected.

Not devoted to; हरेरङ्घ्रियुग्मे मनश्चेदलग्नम् Udb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलग्न/ अ-लग्न mfn. ( लग्) , not joined or connected.

"https://sa.wiktionary.org/w/index.php?title=अलग्न&oldid=209102" इत्यस्माद् प्रतिप्राप्तम्