अलघु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलघु¦ त्रि॰ न लघुः विरोधे न॰ त॰। लघुवर्णभिन्ने

१ गुरुवर्णेआकारादौ

२ गोरवयुक्ते लाघवशून्ये।
“जवनमलघुपीव-रोरुकृच्छ्रा” माघः

२ दीर्घे च
“अलघुप्रसारितविलोचना-ञ्जलिः” माघः। स्त्रियां षा ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलघु¦ mfn. (-घुः-घुः-घ्वी-घु)
1. Heavy, weighty.
2. Serious, solemn.
3. Violent, intense. E. अ neg. लघु light.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलघु [alaghu], (घु-घ्वी f.)

Not light, heavy, big, weighty (as breasts, hips &c.); आयासादलघुतरस्तनैः Śi.8.1; 7.5.

Not short, long (in prosody).

Serious, solemn.

Intense, violent, very great. -Comp. -उपलः a rock. -ऊष्मन् m. intense heat. -प्रतिज्ञ a. solemnly pledged or promised.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलघु/ अ-लघु mfn. not light , heavy

अलघु/ अ-लघु mfn. not short , long (as a syllable in prosody)

अलघु/ अ-लघु mfn. not quick , slow Mr2icch.

अलघु/ अ-लघु mfn. weighty , significant Das3.

अलघु/ अ-लघु mfn. serious , solemn

अलघु/ अ-लघु mfn. intense , violent.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ALAGHU : A son born to Vasiṣṭha by Ūrjjā. Rāja (Rajas) Gātra, Urdhvabāhu, Savana, Śukra and Sutapas, who were great hermits, were brothers of Alaghu, who has another name ‘Alagha’. (Agni Purāṇa, Chapter 20).


_______________________________
*1st word in left half of page 24 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अलघु&oldid=488749" इत्यस्माद् प्रतिप्राप्तम्