अलम्बुष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम्बुषः, पुं, (अलं पुष्णाति, पुष + क, पृषोदरा- दित्वात् पस्य बः ।) प्रहस्तः । वमनं । राक्षस- विशेषः ॥ इति मेदिनी ॥ (कुरुक्षेत्रयुद्धे कौरवाणां सहायः स्वनामख्यातो राक्षसः । “सात्यकिश्चापि संक्रुद्धो राक्षसं क्रूरमाहवे । अलम्बुषं शरैर्घोरैर्विव्याध बलिनां बली” ॥ इति महाभारते ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम्बुष¦ पु॰ अलं पुष्णाति पुष--क पृ॰ पस्य बः।

१ वमनेछर्द्दने।

२ प्रहस्ते रावणमन्त्रिराक्षसे

३ घटोत्कचहतेराक्षसभेदे च
“अलम्बुषं तथा युद्धे विचरन्तमभीत-वत्। हैडम्बिः प्रययौ तूर्ण्णम्” इत्युपक्रम्य
“रिपुं निहत्याभिननन्द वै तदा ह्यलम्बुषं पक्वमलम्बुषं यथा” भा॰ द्रो॰ प॰। अलम्बुषनामानौ च द्वौ राक्षसौकुरुक्षेत्रयुद्धे समागतौ अयमेको घटोत्कचेन निहतःभी॰ प॰ अपरोपि निहतः इत्यविरोधः।

४ अप्सरोभेदेतच्छब्दे विवृतिः।

५ मुण्डीर्य्याम् मेदि॰

६ लज्जालुलतायाम्

७ अन्याप्रवेशार्थं दत्तजलरेखायाञ्च स्त्री राज॰। तस्याः फलम् अण् लुप् तत्फले न॰।
“ह्यलम्बुषंपक्वमलम्बुषं यथा” भा॰ द्रो॰ प॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम्बुष¦ m. (-षः)
1. The palm of the hand with the fingers extended.
2. Vomiting, sickness.
3. The name of a Ra4kshasa or goblin. f. (-षा)
1. One of the Apsara4s or nymphs of Swarga.
2. Madder, (Rubia manjit'h.)
3. A sort of sensitive plant.
4. A barrier, a line or any thing not to be crossed. E. अलम्, and बुस to injure, affix क।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम्बुष m. the palm of the hand with the fingers extended L.

अलम्बुष m. N. of a plant L.

अलम्बुष m. of a राक्षसMBh. vii , 4065 and 4072

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ALAMBUṢA I : Son of the giant Ṛṣyaśṛṅga. He had fought on the side of the Kauravas. (M.B., Udyoga Parva, Chapter 167, Stanza 33). There was a combat between Alambuṣa and Ghaṭotkaca, on the first day of the battle of Kurukṣetra.

“Alambuṣa shot ninety sharpened pointed arrows at the son of Bhīmasena (Ghaṭotkaca), cut his body in several places. Though he was full of wounds, he fought all the more fiercely”. (Bhāṣā Bhārata, Bhīṣma Parva, Chapter 45, Stanzas 43, 44).

Alambuṣa had engaged Abhimanyu, Sātyaki, Ghaṭot- kaca, Kuntibhoja and Bhīmasena all mighty men of arms, in single combat, in the Kaurava battle. It is seen that he has got another name, Sālakaṭaṁka. He was killed by Ghaṭotkaca in the battle. (M.B. Droṇa Parva, Chapter 109, Stanzas 22 to 33).


_______________________________
*6th word in left half of page 24 (+offset) in original book.

ALAMBUṢA II : Another king on the side of the Kaura- vas. Sātyaki killed this king. (Mahābhārata, Droṇa Parva, Chapter 140, Stanza 13).


_______________________________
*1st word in right half of page 24 (+offset) in original book.

ALAMBUṢA III : A king of the Rākṣasas. It is seen that this Alambuṣa was defeated and driven away from the battle-field by Arjuna. (Droṇa Parva, Chapter 167, Stanzas 37 to 47).


_______________________________
*2nd word in right half of page 24 (+offset) in original book.

ALAMBUṢA IV : A giant, the son of Jaṭāsura. Ghaṭot- kaca killed this giant in the battle.


_______________________________
*3rd word in right half of page 24 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अलम्बुष&oldid=488765" इत्यस्माद् प्रतिप्राप्तम्