अलाबू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलाबू स्त्री।

तुम्बी

समानार्थक:तुम्बी,अलाबू

2।4।156।1।4

इक्ष्वाकुः कटुतुम्बी स्यात्तुम्ब्यलाबूरुभे समे। चित्रा गवाक्षी गोडुम्बा विशाला त्विन्द्रवारुणी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अला(बु)बू¦ स्त्री न लम्बते न + लबि--उ णित् नलोपश्च वृद्धिः। (लाउ), तुम्ब्याम्। वा ऊङि। अलाबूश्चात्र।
“अलाबूंवर्त्तुलाकारां वार्ताकुं कुन्दसन्निभाम् स्मृतिः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलाबू¦ f. (-बूः) The bottle gourd, (Cucurbita lagenaris.) E. अ neg. लब to sink, ऊ Una4di affix, म् is dropped, and the preceding vowel length- ened: what does not sink in water; floats, &c. are made of this gourd, especially when hollowed: also अलबु and आलाबु।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलाबू f. ( = अलाबुabove ) the bottle-gourd Pa1n2. 4-1 , 66 Comm. Un2.

"https://sa.wiktionary.org/w/index.php?title=अलाबू&oldid=488777" इत्यस्माद् प्रतिप्राप्तम्