अलि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिः, पुं, स्त्री, (अलति दंशे समर्थो भवति यः, सः, अल + इन् ।) भ्रमरः । (“अलिपङ्क्तिरनेकशस्त्वया, गुणकृत्ये धनुषो नियोजिता” । इति कुमारसम्भवे । “अनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय” । इति रघुवंशे ।) वृश्चिकः । इत्यमरः ॥ काकः । कोकिलः । इति शब्दरत्नावली ॥ मदिरा । इति मेदिनी ॥ (वृश्चिकराशिः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलि पुं।

वृश्चिकः

समानार्थक:अलि,द्रुण,वृश्चिक

2।5।14।1।3

वृश्चिकः शूककीटः स्यादलिद्रुणौ तु वृश्चिके। पारावतः कलरवः कपोतोऽथ शशादनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

अलि पुं।

भ्रमरः

समानार्थक:मधुव्रत,मधुकर,मधुलिह,मधुप,अलिन्,द्विरेफ,पुष्पलिह्,भृङ्ग,षट्पद,भ्रमर,अलि,इन्दिन्दिर,चञ्चरीक,रोलम्ब,बम्भर,शिलीमुख

2।5।29।2।6

मधुव्रतो मधुकरो मधुलिण्मधुपालिनः। द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलि¦ पु॰ अलति दंशे, कूजिते, शब्दिते, वा समर्थो भवतिअल--इन्।

१ म्रमरे,
“अलमलेरिव गन्धरसावमू” माघः।
“श्यामीभूताः कुसुमसमूहेऽलीनाम्”
“मङ्क्षूदपाति पटलैर-लीनाम्” इति च माघः
“अलिपङ्क्तीरमेकशस्त्वया” कुमा॰।

२ वृश्चिके,

३ काके,

४ कोकिले,

५ वृश्चिकराशौ च स चद्वादशधा विभक्तराशिचक्रस्याष्टमो भागः विशाखाद्यपादा-मुराघाज्येष्ठारूपः।

६ सुरायां च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलि¦ m. (-लिः)
1. A large black bee.
2. A scorpion.
3. The sign Scorpio.
4. A crow.
5. The Kokila or Indian cuckoo.
6. Spirituous liquor. E. अल to be able, &c. इण् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिः [aliḥ], [अल्-इन् Uṇ.4.138]

A black bee.

A scorpion.

A crow.

The (Indian) cuckoo.

The sign of the zodiac called वृश्चिक.

Spirituous liquor. cf.......अलिः पङ्क्तौ च वृश्चिके । भृङ्गे वयस्यां भूमौ स्यात्...। Nm. -Comp. -कुलम् a flight or number of bees; ˚सङ्कुल full of a swarm of bees; अलिकुलसङ्कुलकुसुम- निराकुलनवदलमालतमाले Gīt.1; ˚सङ्कुलः the kubja plant.-जिह्वा, -ह्विका [अलिरिव क्षुद्रा जिह्वा] the uvula, soft palate. -दूर्वा N. of a plant (मालादूर्वा). -पत्रिका, -पर्णी N. of a tree (वृश्चिकपत्राख्यवृक्षः; Mar. खाजकुयली). -प्रिय a. pleasing to the bees. (-यः) the red lotus. (-या) the trumpet flower. -माला a flight of bees. -मोदा N. of a plant (गणिकारी). -विरावः, -रुतम् song or hum of a bee. -वल्लभः = ˚प्रिय q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलि m. (for अलिन्, fr. अलSee. )" possessed of a sting " , a (large black) bee Ragh. etc.

अलि m. a scorpion L.

अलि m. a crow L.

अलि m. the Indian cuckoo L.

अलि m. spirituous liquor L.

अलि m. (in the अपभ्रंशdialect) for अरि, enemy( pl. अलयस्for अरयस्) Pat.

अलि m. also अलवस्is mentioned as a corrupt pronunciation for अर्यस्S3Br.

"https://sa.wiktionary.org/w/index.php?title=अलि&oldid=488782" इत्यस्माद् प्रतिप्राप्तम्