अलिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिः, पुं, स्त्री, (अलति दंशे समर्थो भवति यः, सः, अल + इन् ।) भ्रमरः । (“अलिपङ्क्तिरनेकशस्त्वया, गुणकृत्ये धनुषो नियोजिता” । इति कुमारसम्भवे । “अनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय” । इति रघुवंशे ।) वृश्चिकः । इत्यमरः ॥ काकः । कोकिलः । इति शब्दरत्नावली ॥ मदिरा । इति मेदिनी ॥ (वृश्चिकराशिः ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिः [aliḥ], [अल्-इन् Uṇ.4.138]

A black bee.

A scorpion.

A crow.

The (Indian) cuckoo.

The sign of the zodiac called वृश्चिक.

Spirituous liquor. cf.......अलिः पङ्क्तौ च वृश्चिके । भृङ्गे वयस्यां भूमौ स्यात्...। Nm. -Comp. -कुलम् a flight or number of bees; ˚सङ्कुल full of a swarm of bees; अलिकुलसङ्कुलकुसुम- निराकुलनवदलमालतमाले Gīt.1; ˚सङ्कुलः the kubja plant.-जिह्वा, -ह्विका [अलिरिव क्षुद्रा जिह्वा] the uvula, soft palate. -दूर्वा N. of a plant (मालादूर्वा). -पत्रिका, -पर्णी N. of a tree (वृश्चिकपत्राख्यवृक्षः; Mar. खाजकुयली). -प्रिय a. pleasing to the bees. (-यः) the red lotus. (-या) the trumpet flower. -माला a flight of bees. -मोदा N. of a plant (गणिकारी). -विरावः, -रुतम् song or hum of a bee. -वल्लभः = ˚प्रिय q. v.

"https://sa.wiktionary.org/w/index.php?title=अलिः&oldid=488783" इत्यस्माद् प्रतिप्राप्तम्