अलीक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलीकम्, क्ली, (अल + ईकन् ।) अप्रियं । (“तद्यथा स महाराजो नालीकमधिगच्छति” । इति रामायणे ।) मिथ्या । इत्यमरः ॥ (“ज्ञातेऽलीकनि- मीलिते नयनयोः” । इति अमरुशतके ।) स्वर्गः । इति मेदिनी ॥ ललाटं । इति हेमचन्द्रः ॥

अलीकम्, त्रि, (अल + ईकन् ।) मिथ्या । अप्रियं । अल्पं । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलीक नपुं।

असत्यवचनम्

समानार्थक:वितथ,अनृत,अलीक,कूट

3।3।12।2।2

शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्. पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते॥

पदार्थ-विभागः : , गुणः, शब्दः

अलीक नपुं।

अप्रियम्

समानार्थक:अलीक

3।3।12।2।2

शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्. पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते॥

पदार्थ-विभागः : , अभावः, प्रियाभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलीक¦ न॰ अल--ईकन्

१ अप्रिये,

२ ललाटे, च। अलतिगच्छत्यधोऽनेन।

३ असत्ये। मिथ्याकथने हि नरक-पातः। तत्र अप्रिये
“गुरोश्चालीकनिर्बन्धः समानि ब्रह्म-हत्यया” मनुः
“तद्यथा स महाराजो नालोकमधिगच्छति” रामा॰। विशेषेण अलीकम् व्यलोकम् अत्यन्ताप्रिये
“व्यलीकनिश्वासमिवोत्ससर्ज” कुमा॰। अलीकमस्त्यस्यसुखा॰ इनि न ठत्। अलोकोतिद्वति त्रि॰ स्त्रियां ङीप्। अलीके भवः दिगा॰ यत् अलीक्यः। मिथ्याभूतभवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलीक¦ mfn. (-कः-का-कं)
1. False.
2. Unpleasing.
3. Small, little. n. (-कं)
1. Falsehood, untruth.
2. Any thing displeasing.
3. Heaven.
4. The forehead. E. अल to adorn, &c. and कीकच् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलीक [alīka], a. [अल्-बीकन् Uṇ.4.25 निपातः]

Unpleasing, disagreeable; आ मे शृणुतासिता अलीकाः Av.5.13.5.

Untrue, false, pretended; ˚मुग्धः K.84; अलीककोप- कान्तेन K.147; ˚वचन Amaru.27,37,48.

Little, not much, few. -कम् The forehead; दिशामलीकालकभङ्गतां गतः K.4.

Anything displeasing; यद्यथा स महाराजो नालीकमधिगच्छति Rām.2.52.26. falsehood, untruth. गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया Ms.11.55. सज्जनस्य हृदयं नवनीतं यद् वदन्ति कवयस्तदलीकम् । अन्यदेहविलसत्परितापात् सज्जनो द्रवति नो नवनीतम् ॥ Subh&amacrṣ.

Heaven.

Sorrow; अलीकं मानसं त्वेकं हृदयं मम Rām.2.19.6. अलीकं त्वप्रिये स्वर्गे सङ्घे$नृतललाटयोः -Comp. -मत्स्य a kind of dish resembling the taste of fish ('mock-fish').-सुप्त, -सुप्तक a. pretended sleep; Ks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलीक mf( आNaish. )n. unpleasing , disagreeable (as a serpent) AV. v , 13 , 5

अलीक mf( आNaish. )n. untrue , false , pretended MBh. etc. little L.

अलीक n. anything displeasing A1s3vS3r. R. ii , 52 , 25

अलीक n. falsehood , untruth Mn. xi , 55 , etc.

अलीक n. the forehead(See. अलिक) , heaven L.

"https://sa.wiktionary.org/w/index.php?title=अलीक&oldid=488802" इत्यस्माद् प्रतिप्राप्तम्