अलोलुप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलोलुप¦ त्रि॰ न॰ त॰। लोभनीयद्रव्यस्येन्द्रियसन्निनेऽपिअविक्रिये लोभशून्ये पुरुषे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलोलुप¦ mfn. (-पः-पा-पं) Free from desire. E. अ neg, लोलुप libidinous.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलोलुप [alōlupa], a.

Free from desire; भ्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः Mb.3.3.23.

Not greedy or covetous, apathetic, indifferent to sensual objects.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलोलुप/ अ-लोलुप mfn. = अ-लोलMBh. iii , 153

अलोलुप/ अ-लोलुप mfn. free from desire A1p.

अलोलुप/ अ-लोलुप m. N. of a son of धृतराष्ट्रMBh. i , 2738.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ALOLUPA : A son of Dhṛtarāṣṭra.


_______________________________
*3rd word in right half of page 26 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अलोलुप&oldid=488818" इत्यस्माद् प्रतिप्राप्तम्