अल्पाहार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्पाहार¦ mfn. (-रः-रा-रं) Moderate, abstemious. m. (-रः) Moderation, abstinence. E. अल्प, and आहार food.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्पाहार/ अल्पा mfn. taking little food , moderate , abstinent Buddh. Jain.

"https://sa.wiktionary.org/w/index.php?title=अल्पाहार&oldid=488846" इत्यस्माद् प्रतिप्राप्तम्