अल्ल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्लः, पुं, (अल् + क ।) परमेश्वरः । एतन्नाम्ना यवना उपासन्ते । यथा । “ओ~ अस्मल्लां इल्ले मित्रावरुणो दिव्यानि धत्ते । इलल्ले वरुणो राजा पुनर्ददुः । हयामि मित्रो इल्लां इल्लल्लेति इल्लाल्लां वरुणो मित्रो तेजकामाः । होवारमिन्द्रो होतारमिन्द्रो माहासुरिन्द्राः । अल्लो ज्येष्ठं श्रेष्ठं परमं पूर्णं ब्रह्माणमल्लां अल्लोरसुर महमदरकं वरस्य अल्लो अल्लां आदल्लावुकमेककं । अल्लां वुकं । निखातकं । अल्लो यज्ञेन हुतहुत्वः अल्ला सूर्य्यचन्द्रसर्व्वनक्षत्राः अल्लो ऋषीणां स- दिव्या इन्द्राय पूर्ब्बं मायापरमन्त अन्तरिक्षाः । अल्लो पृथिव्या अन्तरिक्षं विश्वरूपं दिव्यानि धत्ते इल्लल्ले वरुणो राजा पुनर्ददुः । इल्लाकवर इल्ला- कवर इल्लल्लेति इल्लाल्लाः इल्ला इल्लल्ला अनादि- स्वरूपा अथर्व्वणी शाखां ह्रू~ ह्री~ जनान् पशून् सिद्धान् जलचरान् अदृष्टं कुरु कुरु फट् । असुर- संहारिणीं हु~ अल्लो रसुरमहमदरकं वरस्य अल्लो अल्लां इल्लल्लेति इल्लल्लः” । इत्याथर्व्वणसूक्तं ।

"https://sa.wiktionary.org/w/index.php?title=अल्ल&oldid=488849" इत्यस्माद् प्रतिप्राप्तम्