अल्ला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्ला, स्त्री, (अल + क, स्त्रियां टाप् ।) परमेश्वरः । एतन्नाम्ना यवना उपासन्ते । यथा । “ओ~ अस्मल्लां इल्ले मित्रावरुणो दिव्यानि धत्ते । इलल्ले वरुणो राजा पुनर्ददुः । हयामि मित्रो इल्लां इल्लल्लेति इल्लाल्लां वरुणो मित्रो तेजकामाः । होवारमिन्द्रो होतारमिन्द्रो माहासुरिन्द्राः । अल्लो ज्येष्ठं श्रेष्ठं परमं पूर्णं ब्रह्माणमल्लां अल्लोरसुर महमदरकं वरस्य अल्लो अल्लां आदल्लावुकमेककं । अल्लां वुकं । निखातकं । अल्लो यज्ञेन हुतहुत्वः अल्ला सूर्य्यचन्द्रसर्व्वनक्षत्राः अल्लो ऋषीणां स- दिव्या इन्द्राय पूर्ब्बं मायापरमन्त अन्तरिक्षाः । अल्लो पृथिव्या अन्तरिक्षं विश्वरूपं दिव्यानि धत्ते इल्लल्ले वरुणो राजा पुनर्ददुः । इल्लाकवर इल्ला- कवर इल्लल्लेति इल्लाल्लाः इल्ला इल्लल्ला अनादि- स्वरूपा अथर्व्वणी शाखां ह्रू~ ह्री~ जनान् पशून् सिद्धान् जलचरान् अदृष्टं कुरु कुरु फट् । असुर- संहारिणीं हु~ अल्लो रसुरमहमदरकं वरस्य अल्लो अल्लां इल्लल्लेति इल्लल्लः” । इत्याथर्व्वणसूक्तं ।

अल्ला, स्त्री, (अल्यते इत्यल्, क्विप्, अलें भूषायै लाति गृह्णाति, ला + क ।) नाट्योक्तौ माता । इति वोपदेवः ॥ (अथर्व्ववेदे अल्लाल्लेत्यादि- ख्यातो यवनोपास्यः परमेश्वरः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्ला¦ स्त्री अल्यते इत्यल् क्विप् अले भूषायै लाति गृह्णातिला--क

४ त॰।

१ मातरि। अलतीति अल् पर्य्याप्तः सन्लाति सर्व्वानत्ति गृह्णाति जानाति वा ला--क।

२ सर्व्वज्ञायां सर्व्वभक्षिकायां परमात्मदेवतायाम् सा चअथर्व्ववेदे अल्लाल्लेत्यादिसूक्ते प्रसिद्धा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्ला¦ f. (-ल्ला) A mother, in dramatic language.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्ला [allā], (Ety. ?)

A mother (Voc. अल्ल) अम्बार्थनद्यो- र्ह्रस्वः P.VII.3.17.

The Supreme Goddess.

See अल्लकम्. -ल्लः The Supreme God etc. (अल्लोपनिषत्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्ला f. ( voc. अल्ल) , a mother Pa1n2. 7-3 , 107 Sch.

"https://sa.wiktionary.org/w/index.php?title=अल्ला&oldid=488851" इत्यस्माद् प्रतिप्राप्तम्