अव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव रक्षणे । (यथायथं सकं-अकं-च, भ्वादिं- परं-सेट् ।) गतौ । कान्तौ । स्पृहायामिति यावत् । प्रीतौ । तृप्तौ । द्युतौ । शोभायामिति यावत् । श्रुतौ । आकर्णने इति यावत् । प्राप्तौ । श्लेषे । आलिङ्गने इति यावत् । अर्थने । याच्ञा- यामिति यावत् । वेशे । प्रवेशे इति यावत् । भावे । सत्तायामिति यावत् । वृद्धौ । ग्रहे । आदाने इति यावत् । बधे । सामर्थ्ये । अवगमे । कृतौ । करणे इति यावत् । कामे । इच्छोत्पादने इति यावत् । (इति वोपदेवीयकविकल्पद्रुमः तट्टीका च ॥) “अव रक्षे गतौ कान्तौ प्रीतौ तृप्तौ द्युतौ स्तुतौ । प्राप्तौ श्लेषेऽर्थने वेशे भागे वृद्धौ गृहे बधे । सामर्थ्येऽवगमे कामे धृतौ” । ऊन- विंशतिरर्थाः । कान्तिरिच्छा । द्युतिः शोभा । काम इति ञ्यन्ताद्व्युत्पत्तेरिच्छोत्पादाना इति भेदः । श्लेष आलिङ्गनं । सामर्थ्यं शक्तिः । रक्षणे प्रसिद्धोऽयं । प्रीतौ तु । “न मामवति सद्वीपा रत्नसूरपि मेदिनी” । इति रघुः ॥ अन्यत्र विरल- प्रयोगः । केचित्तु स्तुति-भाग-गृह-काम-धृतीर्न पठित्वा क्रिया-श्रवण-दहन-भावानाहुः । अवति । इति दुर्गादासः ॥

अव, व्य, (अव + अच् ।) उपसर्गविशेषः । अस्यार्थः । निश्चयः । असाकल्यं । अनादरः । इति दुर्गादासः ॥ आलम्बनं । विज्ञापनं । व्यापनं । शुद्धिः । अल्पं । परिभवः । नियोगः । पालनं । इति शब्दरत्ना- वली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव¦ रक्षणे, गतौ, स्पृहायां, तृप्तौ, शोभायां, श्रबणे, व्याप्तौआलिङ्गने, प्रार्थने, प्रवेशे, सत्तायां, वृद्धौ, ग्रहणे, बधे,सामर्थ्ये, अवगमे, करणे, इच्छोत्पादने च यथायथं सक॰अक॰ च भ्वादि॰ सेट् पर॰। अवति आवीत्। आव। अघ्यात्। अविता। अवितः अवन्। अविषः।
“अवतुवोगिरिसुता शशिभृतः प्रियतमा” उद्भ॰।
“अरि-समुदयादवतः” नलोदयः।
“प्रविष्टीमिनमाविषुः”। य॰

२३ ,

२९ , तत्र तर्पणे
“न मामवति सद्वीपा रत्नसूरपिमेदिनी” रघुः। रक्षणे
“यदाविथ सखीयतो यदाविथ” ऋ॰

१ ,

१३

१ ,

५ ,
“आविथ रक्षसि अन्यत्र तर्पयसि” भा॰गतौ च आनो
“बर्हिः सदताविता”

७ ,

५९ ,

६ ,
“अविता[Page0416-a+ 38] आगच्छत्” भा॰। भक्षणेच
“प्रोथदश्वो न यवसेऽविष्यन्यदा”।

७ ,

३ ,

२ ,
“अविष्यन् भक्षयिष्यन्”
“भा॰ तृष्वविष्यन्नतसेषुतिष्ठति”

१ ,

४८ ,

२ ,
“अविष्यन् भक्षयिष्यन्” भा॰ एवमन्या-र्थेषूदाहार्य्यम्।

अव¦ अव्य॰ अव--अच्।

१ निश्चये,

२ व्याप्तौ,

३ अनादरे,

४ असाकल्ये

५ आलम्बने,

६ शुद्धौ,

७ परिभवे,

८ नियोगे,

९ निम्नतायां च। अयं चादिः प्रादिश्च
“अव ज्ञानावज्ञालम्बशुद्धीषदर्थव्याप्तिपराभवातियोगेषु” गण॰ र॰ ज्ञाने अवगतोऽर्थः। अवज्ञाया-मवजानाति। आलम्बने आलम्ब्य यष्टिं गच्छति शुद्धौअवदातम्। ईषदर्थे अवहन्ति अल्पं हन्ति, व्याप्तौ अव-कीर्ण्णः। परिभवे अवघ्नन्ति। अतियोगे अवघात इत्युदा-हृतञ्च। अनादरे
“अवजानासि मां यस्मात्” रघुः अव-मानः। व्याप्तौ अवकाशः असत्यां व्याप्तौ न सर्व्वतः प्रवेशःइति तस्य व्याप्त्यार्थकता। अवगाहते। निश्चये अवस्यतिअवसायः अवधारयति। निम्नतायाम् अवनमति अवतरतिअवक्षिपति अवाचीनः इत्यादिः। असाकल्यमीषदर्थः। ब्रीहीनवहन्ति अवघातश्च वितुषीकरणार्थएकदेशमात्रे घातः न तु सर्व्वावयवे इति असाकल्यद्योत-कता पराभवे शत्रून् अवहन्ति पुराभवतीत्यर्थः नियीगेअवक्लप्तिः
“एवेचानियोगे” वा॰ अनियोगोऽनवक्लप्तिःसि॰ कौ अवकल्पते। अस्य वातो लोपः वगाहः।
“अवा-दयः क्रुष्टाद्यर्थे तृतीयया” वा॰ उक्तेः क्रोशार्थेऽपि अव-क्रुष्टं कोकिलया अवकोकिलः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव¦ r. 1st. cl. अवति
1. To keep, protect or defend.
2. To please. (The following meanings, although found in lists of roots, are rarely used:)
3. To move.
4. To excite affection or be lovely.
5. To satisfy.
6. To know or apprehend.
7. To enter.
8. To be near.
9. To own, to have a right.
10. To obey.
11. To act.
12. To desire.
13. To shine or be splendid.
14. To obtain.
15. To embrace.
16. To kill or hurt.
17. To take.
18. To be.
19. To grow. In place of 9, 17, and
18. as above, some read;
9. To be able.
17. To burn, and
18. To divide or share. [Page062-b+ 60]

अव¦ ind. A preposition and prefix to words, corresponding to off, from, down from, out, away, &c. and implying;
1. Diminution.
2. Depre- ciation.
3. Diffusion.
4. Support, resting.
5. Commanding.
6. Purifying, correcting.
7. Knowledge.
8. Disrespect.
9. Nourishing. As अवगन्तु To go away; अवज्ञातुं To disrespect; अवतरितुं To come down, to descend; अवस्थातुं To remain in or on; अवहर्त्तुं To take off or away; also अवमः a low man; अवाक् reverse, behind; अवकोकिलः a koil with a bad voice, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव [ava], ind. (the initial अ is sometimes dropped, as in पूर्वापरौ तोयनिधी वगाह्य Ku.1.1)

(As a preposition) Away, off, away from, down; कृत्वा मुखान्यवशुचः श्वसनेन शुष्यत् Bhāg.1.29.29.

(As a prefix to verbs) It expresses (a) determination; अवधृ, अवसो; (b) diffusion, pervasion; अवकॄ-कीर्ण; (c) disrespect; अवज्ञा, अवमन्; (d) littleness; व्रीहीनवहन्ति; (e) support, resting upon; अवलम्ब्; (f.) purification, अवदात; (g) depreciation, discomfiture; अवहन्ति शत्रून् (पराभवति); (h) commanding; अवक्लृप्; (i) depression, bending down; अवतृ, अवगाह् (j) knowledge; अवगम्, अवइ.

As the first member of Tat. compounds it means अबक्रुष्ट; अवकोकिलः = अवक्रुष्टः कोकिलया Sk.

अव [ava] ब [b] ध्र [dhra], (ब) ध्र a. Ved. Not injurious, innoxious, beneficent. See अवध.

अव [ava] ब [b] हित्था [hitthā] त्थम् [ttham], (ब) हित्था त्थम् 1 Dissimulation in general.

Dissimulation or concealment of an internal feeling, regarded as one of the 33 subordinate feelings (व्यभिचारिभाव); भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था S. D.; or according to R. G. व्रीडादिना निमित्तेन हर्षाद्यनुभावानां गोपनाय जनितो भावविशेषो$वहित्थम्; for ex. see Ku.6.84, or Bv.2.8.

अवः [avḥ], Favour; अग्नेरवेण मरुताम् Rv.1.128.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव m. favour RV. i , 128 , 5

अव m. (cf निरवत्.)

अव ind. (as a prefix to verbs and verbal nouns expresses) off , away , down RV. etc.

अव ind. (exceptionally as a preposition with abl. )down from AV. vii , 55 , I

अव ind. (for another use of this preposition See. अव-कोकिल.)

अव (only gen. du. अवोर्with वाम्, " of you both " , corresponding to स त्वम्, " thou " , etc. ) , this RV. vi , 67 , 11 ; vii , 67 , 4 and ( वाfor वाम्) x , 132 , 5 [ Zd. pron. अव; Slav. ovo ; cf. also the syllable , ? etc. ; Lat. au-t , औतेम्, etc. ]

"https://sa.wiktionary.org/w/index.php?title=अव&oldid=488852" इत्यस्माद् प्रतिप्राप्तम्